A 433-25 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/25
Title: Svapnādhyāya
Dimensions: 27 x 10.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. A 433-25 Inventory No. 73535

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no. 6080

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 2

Lines per Folio 8–9

Foliation figures in the both middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

atha svāpnādhyāyaḥ || bṛhaspatir uvāca ||

svapnādhyāyaṃ pravakṣāmi (!) yathoktaṃ gurubhāṣitaṃ

(2) svapnas tu prathame yāme samvatsaraphalapradaḥ ||

dvitīye cāṣṭabhir māsais tribhir māsais triyāmake ||

aruṇodaya(3)velāyāṃ daśāhena phalaṃ labhet ||

ata ūrdhvaṃ pravakṣāmi (!) puṇyāpuṇyaphalaṃ śṛṇu ||

yaṃ śrutvā sarvapācais (!) tu mu(4)cyate nātra saṃśayaḥ || (fol. 1r1–4)

End

atyarthadṛṣṭaduḥsvapnaṃ puruṣeṇa striyā (9)pi vā ||

paṭhanād eva nasyaṃti susvapnam ukha(!)jāyate ||

agnitrayaṃ trīṇi ca puṣkarāṇi

rāmatrayaṃ trīṇi padāni viṣ(10)ṇo[[ḥ]] ||

haraṃ trinetra (!) tripathāṃ ca gaṃgāṃ

smarāmi du(!)svapnavināśanāya ||

raktacandanakāṣṭhāni ghṛtāni (!) homayat (!) || gāyantyaṣṭasahastrāṇi tena śāṃtir bhaviṣyati śubham (exp. 3, fol. 3v8–10)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 433/25

Date of Filming 10-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-08-2007

Bibliography