A 433-25 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/25
Title: Svapnādhyāya
Dimensions: 27 x 10.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/341
Remarks:
Reel No. A 433-25 Inventory No. 73535
Title Svapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 167b, no. 6080
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10.0 cm
Folios 2
Lines per Folio 8–9
Foliation figures in the both middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/341
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
atha svāpnādhyāyaḥ || bṛhaspatir uvāca ||
svapnādhyāyaṃ pravakṣāmi (!) yathoktaṃ gurubhāṣitaṃ
(2) svapnas tu prathame yāme samvatsaraphalapradaḥ ||
dvitīye cāṣṭabhir māsais tribhir māsais triyāmake ||
aruṇodaya(3)velāyāṃ daśāhena phalaṃ labhet ||
ata ūrdhvaṃ pravakṣāmi (!) puṇyāpuṇyaphalaṃ śṛṇu ||
yaṃ śrutvā sarvapācais (!) tu mu(4)cyate nātra saṃśayaḥ || (fol. 1r1–4)
End
atyarthadṛṣṭaduḥsvapnaṃ puruṣeṇa striyā (9)pi vā ||
paṭhanād eva nasyaṃti susvapnam ukha(!)jāyate ||
agnitrayaṃ trīṇi ca puṣkarāṇi
rāmatrayaṃ trīṇi padāni viṣ(10)ṇo[[ḥ]] ||
haraṃ trinetra (!) tripathāṃ ca gaṃgāṃ
smarāmi du(!)svapnavināśanāya ||
raktacandanakāṣṭhāni ghṛtāni (!) homayat (!) || gāyantyaṣṭasahastrāṇi tena śāṃtir bhaviṣyati śubham (exp. 3, fol. 3v8–10)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 433/25
Date of Filming 10-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-08-2007
Bibliography